1
[स] आमन्त्रये तवा नरदेव देव; गच्छाम्य अहं पाण्डव सवस्ति ते ऽसतु कच चिन न वाचा वृजिनं हि किं चिद; उच्चारितं मे मनसॊ ऽभिषङ्गात 2 जनार्दनं भीमसेनार्जुनौ च; माद्री सुतौ सात्यकिं चेकितानम आमन्त्र्य गच्छामि शिवं सुखं वः; सौम्येन मां पश्यत चक्षुषा नृपाः 3 अनुज्ञातः संजय सवस्ति गच्छ; न नॊ ऽकार्षीर अप्रियं जातु किं चित विद्मश च तवा ते च वयं च सर्वे; शुद्धात्मानं मध्यगतं सभस्थम 4 आप्तॊ दूतः संजय सुप्रियॊ ऽसि; कल्याण वाक शीलवान दृष्टिमांश च न मुह्येस तवं संजय जातु मत्या; न च करुध्येर उच्यमानॊ ऽपि तथ्यम 5 न मर्मगां जातु वक्तासि रूक्षां; नॊपस्तुतिं कटुकां नॊत शुक्ताम धर्मारामाम अर्थवतीम अहिंस्राम; एतां वाचं तव जानामि सूत 6 तवम एव नः परियतमॊ ऽसि दूत; इहागच्छेद विदुरॊ वा दवितीयः अभीक्ष्णदृष्टॊ ऽसि पुरा हि नस तवं; धनंजयस्यात्म समः सखासि 7 इतॊ गत्वा संजय कषिप्रम एव; उपातिष्ठेथा बराह्मणान ये तद अर्हाः विशुद्धवीर्यांश चरणॊपपन्नान; कुले जातान सर्वधर्मॊपपन्नान 8 सवाध्यायिनॊ बराह्मणा भिक्षवश च; तपस्विनॊ ये च नित्या वनेषु अभिवाद्या वै मद्वचनेन वृद्धास; तथेतरेषां कुशलं वदेथाः 9 पुरॊहितं धृतराष्ट्रस्य राज्ञ; आचार्याश च ऋत्विजॊ ये च तस्य तैश च तवं तात सहितैर यथार्हं; संगच्छेथाः कुशलेनैव सूत 10 आचार्य इष्टॊ ऽनपगॊ विधेयॊ; वेदान ईप्सन बरह्मचर्यं चचार यॊ ऽसत्रं चतुष्पात पुनर एव चक्रे; दरॊणः परसन्नॊ ऽभिवाद्यॊ यथार्हम 11 अधीत विद्यश चरणॊपपन्नॊ; यॊ ऽसत्रं चतुष्पात पुनर एव चक्रे गन्धर्वपुत्र परतिमं तरस्विनं; तम अश्वत्थामानं कुशलं सम पृच्छेः 12 शारद्वतस्यावसथं सम गत्वा; महारथस्यास्त्रविदां वरस्य तवं माम अभीक्ष्णं परिकीर्तयन वै; कृपस्य पादौ संजय पाणिना सपृशेः 13 यस्मिञ शौर्यम आनृशंस्यं तपश च; परज्ञा शीलं शरुतिसत्त्वे धृतिश च पादौ गृहीत्वा कुरुसत्तमस्य; भीष्मस्य मां तत्र निवेदयेथाः 14 परज्ञा चक्षुर यः परणेता कुरूणां; बहुश्रुतॊ वृद्धसेवी मनीषी तस्मै राज्ञे सथविरायाभिवाद्य; आचक्षीथाः संजय माम अरॊगम 15 जयेष्ठः पुत्रॊल्धृतराष्ट्रस्य मन्दॊ; मूर्खः शठः संजय पापशीलः परशास्ता वै पृथिवी येन सर्वा; सुयॊधनं कुशलं तात पृच्छेः 16 भराता कनीयान अपि तस्य मन्दस; तथाशीलः संजय सॊ ऽपि शश्वत महेष्वासः शूरतमः कुरूणां; दुःशासनं कुशलं तात पृच्छेः 17 वृन्दारकं कविम अर्थेष्व अमूढं; महाप्रज्ञं सर्वधर्मॊपपन्नम न तस्य युद्धं रॊचते वै कदा चिद; वैश्यापुत्रं कुशलं तात पृच्छेः 18 निकर्तने देवने यॊ ऽदवितीयश; छन्नॊपधः साधु देवी मताक्षः यॊ दुर्जयॊ देवितव्येन संख्ये; स चित्रसेनः कुशलं तात वाच्यः 19 यस्य कामॊ वर्तते नित्यम एव; नान्यः शमाद भारतानाम इति सम स बाह्लीकानाम ऋषभॊ मनस्वी; पुरा यथा माभिवदेत परसन्नः 20 गुणैर अनेकैः परवरैश च युक्तॊ; विज्ञानवान नैव च निष्ठुरॊ यः सनेहाद अमर्षं सहते सदैव; स सॊमदत्तः पूजनीयॊ मतॊ मे 21 अर्हत्तमः कुरुषु सौमदत्तिः; स नॊ भराता संजय मत सखा च महेष्वासॊ रथिनाम उत्तमॊ यः; सहामात्यः कुशलं तस्य पृच्छेः 22 ये चैवान्ये कुरुमुख्या युवानः; पुत्राः पौत्रा भरातरश चैव ये नः यं यम एषां येन येनाभिगच्छेर; अनामयं मद्वचनेन वाच्यः 23 ये राजानः पाण्डवायॊधनाय; समानीता धार्तराष्ट्रेण के चित वसातयः शाल्वकाः केकयाश च; तथाम्बष्ठा ये तरिगर्ताश च मुख्याः 24 पराच्यॊदीच्या दाक्षिणात्याश च शूरास; तथा परतीच्याः पार्वतीयाश च सर्वे अनृशंसाः शीलवृत्तॊपपन्नास; तेषां सर्वेषां कुशलं तात पृच्छेः 25 हस्त्यारॊहा रथिनः सादिनश च; पदातयश चार्यसंघा महान्तः आख्याय मां कुशलिनं सम तेषाम; अनामयं परिपृच्छेः समग्रान 26 तथा राज्ञॊ हय अर्थयुक्तान अमात्यान; दौवारिकान ये च सेनां नयन्ति आयव्ययं ये गणयन्ति युक्ता; अर्थाश च ये महतश चिन्तयन्ति 27 गान्धारराजः शकुनिः पार्वतीयॊ; निकर्तने यॊ ऽदवितीयॊ ऽकषदेवी मानं कुर्वन धार्तराष्ट्रस्य सूत; मिथ्या बुद्धेः कुशलं तात पृच्छेः 28 यः पाण्डवानेक रथेन वीरः; समुत्सहत्य अप्रधृष्यान विजेतुम यॊ मुह्यतां मॊहयिताद्वितीयॊ; वैकर्तनं कुशलं तात पृच्छेः 29 स एव भक्तः स गुरुः स भृत्यः; स वै पिता स च माता सुहृच च अगाध बुद्धिर विदुरॊ दीर्घदर्शी; स नॊ मन्त्री कुशलं तात पृच्छेः 30 वृद्धाः सत्रियॊ याश च गुणॊपपन्ना; या जञायन्ते संजय मातरस ताः ताभिः सर्वाभिः सहिताभिः समेत्य; सत्रीभिर वृद्धाभिर अभिवादं वदेथाः 31 कच चित पुत्रा जीवपुत्राः सुसम्यग; वर्तन्ते वॊ वृत्तिम अनृशंस रूपाम इति समॊक्त्वा संजय बरूहि पश्चाद; अजातशत्रुः कुशली सपुत्रः 32 या नॊ भार्याः संजय वेत्थ तत्र; तासां सर्वासां कुशलं तात पृच्छेः सुसंगुप्ताः सुरभयॊ ऽनवद्याः; कच चिद गृहान आवसथाप्रमत्ताः 33 कच चिद वृत्तिं शवशुरेषु भद्राः; कल्याणीं वर्तध्वम अनृशंस रूपाम यथा च वः सयुः पतयॊ ऽनुकूलास; तथा वृत्तिम आत्मनः सथापयध्वम 34 या नः सनुषाः संजय वेत्थ तत्र; पराप्ता कुलेभ्यश च गुणॊपपन्नाः परजावत्यॊ बरूहि समेत्य ताश च; युधिष्ठिरॊ वॊ ऽभयवदत परसन्नः 35 कन्याः सवजेथः सदनेषु संजय; अनामयं मद्वचनेन पृष्ट्वा कल्याणा वः सन्तु पतयॊ ऽनुकूला; यूयं पतीनां भवतानुकूलाः 36 अलंकृता वस्त्रवत्यः सुगन्धा; अबीभत्साः सुखिता भॊगवत्यः लघु यासां दर्शनं वाक च लध्वी; वेश सत्रियः कुशलं तात पृच्छेः 37 दासी पुत्रा ये च दासाः कुरूणां; तदाश्रया बहवः कुब्ज खञ्जाः आख्याय मां कुशलिनं सम तेभ्यॊ; अनामयं परिपृच्छेर जघन्यम 38 कच चिद वृत्तिर वर्तते वै पुराणी; कच चिद भॊगान धार्तराष्ट्रॊ ददाति अङ्गहीनान कृपणान वामनांश च; आनृशंस्याद धृतराष्ट्रॊ बिभर्ति 39 अन्धाश च सर्वे सथविरास तथैव; हस्ताजीवा बहवॊ ये ऽतर सन्ति आख्याय मां कुशलिनं सम तेषाम; अनामयं परिपृच्छेर जघन्यम 40 मा भैष्ट दुःखेन कुजीवितेन; नूनं कृतं परलॊकेषु पापम निगृह्य शत्रून सुहृदॊ ऽनुगृह्य; वासॊभिर अन्नेन च वॊ भरिष्ये 41 सन्त्य एव मे बराह्मणेभ्यः कृतानि; भावीन्य अथॊ नॊ बत वर्तयन्ति पश्याम्य अहं युक्तरूपांस तथैव; ताम एव सिद्धिं शरावयेथा नृपं तम 42 ये चानाथा दुर्बलाः सर्वकालम; आत्मन्य एव परयतन्ते ऽथ मूढाः तांश चापि तवं कृपणान सर्वथैव; अस्मद वाक्यात कुशलं तात पृच्छेः 43 ये चाप्य अन्ये संश्रिता धार्तराष्ट्रान; नानादिग्भ्यॊ ऽभयागताः सूतपुत्र दृष्ट्वा तांश चैवार्हतश चापि सर्वान; संपृच्छेथाः कुशलं चाव्ययं च 44 एवं सर्वानागताभ्यागतांश च; राज्ञॊ दूतान सर्वदिग्भ्यॊ ऽभयुपेतान पृष्ट्वा सर्वान कुशलं तांश च सूत; पश्चाद अहं कुशली तेषु वाच्यः 45 न हीदृशः सन्त्य अपरे पृथिव्यां; ये यॊधका धार्तराष्ट्रेण लब्धाः धर्मस तु नित्यॊ मम धर्म एव; महाबलः शत्रुनिबर्हणाय 46 इदं पुनर वचनं धार्तराष्ट्रं; सुयॊधनं संजय शरावयेथाः यस ते शरीरे हृदयं दुनॊति; कामः कुरून असपत्नॊ ऽनुशिष्याम 47 न विद्यते युक्तिर एतस्य का चिन; नैवंविधाः सयाम यथा परियं ते ददस्व वा शक्र पुरं ममैव; युध्यस्व वा भारतमुख्यवीर |
1
[s] āmantraye tvā naradeva deva; gacchāmy ahaṃ pāṇḍava svasti te 'stu kac cin na vācā vṛjinaṃ hi kiṃ cid; uccāritaṃ me manaso 'bhiṣaṅgāt 2 janārdanaṃ bhīmasenārjunau ca; mādrī sutau sātyakiṃ cekitānam āmantrya gacchāmi śivaṃ sukhaṃ vaḥ; saumyena māṃ paśyata cakṣuṣā nṛpāḥ 3 anujñātaḥ saṃjaya svasti gaccha; na no 'kārṣīr apriyaṃ jātu kiṃ cit vidmaś ca tvā te ca vayaṃ ca sarve; śuddhātmānaṃ madhyagataṃ sabhastham 4 āpto dūtaḥ saṃjaya supriyo 'si; kalyāṇa vāk śīlavān dṛṣṭimāṃś ca na muhyes tvaṃ saṃjaya jātu matyā; na ca krudhyer ucyamāno 'pi tathyam 5 na marmagāṃ jātu vaktāsi rūkṣāṃ; nopastutiṃ kaṭukāṃ nota śuktām dharmārāmām arthavatīm ahiṃsrām; etāṃ vācaṃ tava jānāmi sūta 6 tvam eva naḥ priyatamo 'si dūta; ihāgacched viduro vā dvitīyaḥ abhīkṣṇadṛṣṭo 'si purā hi nas tvaṃ; dhanaṃjayasyātma samaḥ sakhāsi 7 ito gatvā saṃjaya kṣipram eva; upātiṣṭhethā brāhmaṇān ye tad arhāḥ viśuddhavīryāṃś caraṇopapannān; kule jātān sarvadharmopapannān 8 svādhyāyino brāhmaṇā bhikṣavaś ca; tapasvino ye ca nityā vaneṣu abhivādyā vai madvacanena vṛddhās; tathetareṣāṃ kuśalaṃ vadethāḥ 9 purohitaṃ dhṛtarāṣṭrasya rājña; ācāryāś ca ṛtvijo ye ca tasya taiś ca tvaṃ tāta sahitair yathārhaṃ; saṃgacchethāḥ kuśalenaiva sūta 10 ācārya iṣṭo 'napago vidheyo; vedān īpsan brahmacaryaṃ cacāra yo 'straṃ catuṣpāt punar eva cakre; droṇaḥ prasanno 'bhivādyo yathārham 11 adhīta vidyaś caraṇopapanno; yo 'straṃ catuṣpāt punar eva cakre gandharvaputra pratimaṃ tarasvinaṃ; tam aśvatthāmānaṃ kuśalaṃ sma pṛccheḥ 12 śāradvatasyāvasathaṃ sma gatvā; mahārathasyāstravidāṃ varasya tvaṃ mām abhīkṣṇaṃ parikīrtayan vai; kṛpasya pādau saṃjaya pāṇinā spṛśeḥ 13 yasmiñ śauryam ānṛśaṃsyaṃ tapaś ca; prajñā śīlaṃ śrutisattve dhṛtiś ca pādau gṛhītvā kurusattamasya; bhīṣmasya māṃ tatra nivedayethāḥ 14 prajñā cakṣur yaḥ praṇetā kurūṇāṃ; bahuśruto vṛddhasevī manīṣī tasmai rājñe sthavirāyābhivādya; ācakṣīthāḥ saṃjaya mām arogam 15 jyeṣṭhaḥ putroldhṛtarāṣṭrasya mando; mūrkhaḥ śaṭhaḥ saṃjaya pāpaśīlaḥ praśāstā vai pṛthivī yena sarvā; suyodhanaṃ kuśalaṃ tāta pṛccheḥ 16 bhrātā kanīyān api tasya mandas; tathāśīlaḥ saṃjaya so 'pi śaśvat maheṣvāsaḥ śūratamaḥ kurūṇāṃ; duḥśāsanaṃ kuśalaṃ tāta pṛccheḥ 17 vṛndārakaṃ kavim artheṣv amūḍhaṃ; mahāprajñaṃ sarvadharmopapannam na tasya yuddhaṃ rocate vai kadā cid; vaiśyāputraṃ kuśalaṃ tāta pṛccheḥ 18 nikartane devane yo 'dvitīyaś; channopadhaḥ sādhu devī matākṣaḥ yo durjayo devitavyena saṃkhye; sa citrasenaḥ kuśalaṃ tāta vācyaḥ 19 yasya kāmo vartate nityam eva; nānyaḥ śamād bhāratānām iti sma sa bāhlīkānām ṛṣabho manasvī; purā yathā mābhivadet prasannaḥ 20 guṇair anekaiḥ pravaraiś ca yukto; vijñānavān naiva ca niṣṭhuro yaḥ snehād amarṣaṃ sahate sadaiva; sa somadattaḥ pūjanīyo mato me 21 arhattamaḥ kuruṣu saumadattiḥ; sa no bhrātā saṃjaya mat sakhā ca maheṣvāso rathinām uttamo yaḥ; sahāmātyaḥ kuśalaṃ tasya pṛccheḥ 22 ye caivānye kurumukhyā yuvānaḥ; putrāḥ pautrā bhrātaraś caiva ye naḥ yaṃ yam eṣāṃ yena yenābhigaccher; anāmayaṃ madvacanena vācyaḥ 23 ye rājānaḥ pāṇḍavāyodhanāya; samānītā dhārtarāṣṭreṇa ke cit vasātayaḥ śālvakāḥ kekayāś ca; tathāmbaṣṭhā ye trigartāś ca mukhyāḥ 24 prācyodīcyā dākṣiṇātyāś ca śūrās; tathā pratīcyāḥ pārvatīyāś ca sarve anṛśaṃsāḥ śīlavṛttopapannās; teṣāṃ sarveṣāṃ kuśalaṃ tāta pṛccheḥ 25 hastyārohā rathinaḥ sādinaś ca; padātayaś cāryasaṃghā mahāntaḥ ākhyāya māṃ kuśalinaṃ sma teṣām; anāmayaṃ paripṛccheḥ samagrān 26 tathā rājño hy arthayuktān amātyān; dauvārikān ye ca senāṃ nayanti āyavyayaṃ ye gaṇayanti yuktā; arthāś ca ye mahataś cintayanti 27 gāndhārarājaḥ śakuniḥ pārvatīyo; nikartane yo 'dvitīyo 'kṣadevī mānaṃ kurvan dhārtarāṣṭrasya sūta; mithyā buddheḥ kuśalaṃ tāta pṛccheḥ 28 yaḥ pāṇḍavāneka rathena vīraḥ; samutsahaty apradhṛṣyān vijetum yo muhyatāṃ mohayitādvitīyo; vaikartanaṃ kuśalaṃ tāta pṛccheḥ 29 sa eva bhaktaḥ sa guruḥ sa bhṛtyaḥ; sa vai pitā sa ca mātā suhṛc ca agādha buddhir viduro dīrghadarśī; sa no mantrī kuśalaṃ tāta pṛccheḥ 30 vṛddhāḥ striyo yāś ca guṇopapannā; yā jñāyante saṃjaya mātaras tāḥ tābhiḥ sarvābhiḥ sahitābhiḥ sametya; strībhir vṛddhābhir abhivādaṃ vadethāḥ 31 kac cit putrā jīvaputrāḥ susamyag; vartante vo vṛttim anṛśaṃsa rūpām iti smoktvā saṃjaya brūhi paścād; ajātaśatruḥ kuśalī saputraḥ 32 yā no bhāryāḥ saṃjaya vettha tatra; tāsāṃ sarvāsāṃ kuśalaṃ tāta pṛccheḥ susaṃguptāḥ surabhayo 'navadyāḥ; kac cid gṛhān āvasathāpramattāḥ 33 kac cid vṛttiṃ śvaśureṣu bhadrāḥ; kalyāṇīṃ vartadhvam anṛśaṃsa rūpām yathā ca vaḥ syuḥ patayo 'nukūlās; tathā vṛttim ātmanaḥ sthāpayadhvam 34 yā naḥ snuṣāḥ saṃjaya vettha tatra; prāptā kulebhyaś ca guṇopapannāḥ prajāvatyo brūhi sametya tāś ca; yudhiṣṭhiro vo 'bhyavadat prasannaḥ 35 kanyāḥ svajethaḥ sadaneṣu saṃjaya; anāmayaṃ madvacanena pṛṣṭvā kalyāṇā vaḥ santu patayo 'nukūlā; yūyaṃ patīnāṃ bhavatānukūlāḥ 36 alaṃkṛtā vastravatyaḥ sugandhā; abībhatsāḥ sukhitā bhogavatyaḥ laghu yāsāṃ darśanaṃ vāk ca ladhvī; veśa striyaḥ kuśalaṃ tāta pṛccheḥ 37 dāsī putrā ye ca dāsāḥ kurūṇāṃ; tadāśrayā bahavaḥ kubja khañjāḥ ākhyāya māṃ kuśalinaṃ sma tebhyo; anāmayaṃ paripṛccher jaghanyam 38 kac cid vṛttir vartate vai purāṇī; kac cid bhogān dhārtarāṣṭro dadāti aṅgahīnān kṛpaṇān vāmanāṃś ca; ānṛśaṃsyād dhṛtarāṣṭro bibharti 39 andhāś ca sarve sthavirās tathaiva; hastājīvā bahavo ye 'tra santi ākhyāya māṃ kuśalinaṃ sma teṣām; anāmayaṃ paripṛccher jaghanyam 40 mā bhaiṣṭa duḥkhena kujīvitena; nūnaṃ kṛtaṃ paralokeṣu pāpam nigṛhya śatrūn suhṛdo 'nugṛhya; vāsobhir annena ca vo bhariṣye 41 santy eva me brāhmaṇebhyaḥ kṛtāni; bhāvīny atho no bata vartayanti paśyāmy ahaṃ yuktarūpāṃs tathaiva; tām eva siddhiṃ śrāvayethā nṛpaṃ tam 42 ye cānāthā durbalāḥ sarvakālam; ātmany eva prayatante 'tha mūḍhāḥ tāṃś cāpi tvaṃ kṛpaṇān sarvathaiva; asmad vākyāt kuśalaṃ tāta pṛccheḥ 43 ye cāpy anye saṃśritā dhārtarāṣṭrān; nānādigbhyo 'bhyāgatāḥ sūtaputra dṛṣṭvā tāṃś caivārhataś cāpi sarvān; saṃpṛcchethāḥ kuśalaṃ cāvyayaṃ ca 44 evaṃ sarvānāgatābhyāgatāṃś ca; rājño dūtān sarvadigbhyo 'bhyupetān pṛṣṭvā sarvān kuśalaṃ tāṃś ca sūta; paścād ahaṃ kuśalī teṣu vācyaḥ 45 na hīdṛśaḥ santy apare pṛthivyāṃ; ye yodhakā dhārtarāṣṭreṇa labdhāḥ dharmas tu nityo mama dharma eva; mahābalaḥ śatrunibarhaṇāya 46 idaṃ punar vacanaṃ dhārtarāṣṭraṃ; suyodhanaṃ saṃjaya śrāvayethāḥ yas te śarīre hṛdayaṃ dunoti; kāmaḥ kurūn asapatno 'nuśiṣyām 47 na vidyate yuktir etasya kā cin; naivaṃvidhāḥ syāma yathā priyaṃ te dadasva vā śakra puraṃ mamaiva; yudhyasva vā bhāratamukhyavīra |